________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
हितत्वं सुखजनकत्वञ्चत्यतम् । नन्वेवमेवमात्र महर्ष यश्चक्रुः किं तेन । तेन किम्भूतानुकम्पया प्रजानामि.त्याकालायाम् । आयुर्वेदोयोवक्ता व्यः सकिमेवमेव पारम्पर्यणोपदिष्ट स्विसू वरूप प्रात्रे योक्त उतान्याहशोवेत्याकाजायाञ्च। तदायर्वेद. स्थातिप्रयोजनमतश्च किमग्निवेशोतो व्याख्यातव्य स्तस्यायुर्वेदान्तर्गतत्वज्ञापनाय ऋषीणां प्रजानुकम्पाशालिवेपि प्रजोपकारायायुर्वेदस्य प्रकाशकत्व ज्ञापनायचाह।
अथ मैत्रीपरः पुण्यमायुर्वेदं पुनर्वसुः । शिष्येभ्योदत्तवान् षड्भ्यः सर्वभूतानुकम्पया।
अथेत्यादि। अथ ब्रह्मणः प्रजापतेः प्रजा. पतितोऽश्विनीकुमारयोरखिभ्यामिन्द्रस्य इन्द्राङ्गरबाजस्य भरद्वाजादङ्गिरः प्रभतोनामायुर्वेदग्रहणान्तरङ्गिरः प्रतिमहर्षिषु मध्ये प्रात्रेयः पुनबममैत्रीपरः प्रजानां मित्रतायां तत्परः सन भता नुकम्पया आयुर्वेदं षड्भ्यः शिष्येभ्यो दत्तवान् । अध्यापनेनेति शेषः । केच ते शिष्याः, षडि त्यत
For Private And Personal Use Only