SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५ सूतस्थानम्। अग्निवेशश्च भेलश्च जतूकर्णः पराशरः । हारीतः क्षारपाणिश्च जगृहुस्तन्मुनेईचः ॥ बुद्धे विशेषस्त त्रासोनोपदेशान्तरं मुनेः ।। तन्त्रस्य कर्ता प्रथममग्निवेशोयतेऽभवत् ॥ अथ भेलादयश्चक्रः खं खं तन्वं कृतानि च । श्रावयामासुरानेयं सर्षि सङ्घ सुमेधसः ॥ अग्निवेश इत्यादि। एतेऽग्निवेशाटय स्तन्मने: पुनर्वसोच आयुर्वेदाध्यापमरूपं तस्मादेवजस्टडः। क्रियाप्रधानत्वादाख्यातवाक्यस्य ह सम्बन्चापादा. नयोरभयोः प्राप्तौ क्रियापेक्षकत्वेन कारकस्य प्रा. धान्यादुभयार्थऽपादानत्वं तन्मनेरिति । नत्वात्त्या पश्यन्ततया पुनरुपस्थितिः । तत्राग्निवेशादिषु अग्निवेशस्य बद्धेर्विशेषस्तन्त्र करणप्रतिबुट्विरासो दुपदेशान्तरं मुनेः पुनर्वसोरध्यापनरूपोपदेशादन्य. स्तन्त्र करणार्थमुपदेशोनासीत् । यथाधीतायुर्वेद पुनर्वसुर्दत्तवान् तस्य घ्याख्यावाहुल्येनोपदेशं कतवान् नतु तत्र करणार्थमुपदेशमित्यर्थः। यतो यस्मात् प्रथमं तन्त्रस्यायुर्वेदशाखायाः कर्ताऽग्निवेशोऽभवत्। अथाग्निवेशस्यायुर्वेदस्याशेषविशेषव्या For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy