________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
ख्याने न शाखाकरणदर्शनानन्तरं भेलादयः पञ्चक्षारपाण्यन्तामुनयः खं खं तन्त्र चक्ररित्यग्नि वेशानन्तर्येण भेलादीनामग्निवेशापेक्षयाल्पबुट्वि त्वं ख्यापितम्।
तेन च पुनर्वसुतोप्य पदेशान्तराभावेन यथा खमतिभिः खखतन्त्रकरणादग्निवेश तन्त्रापेक्षयाऽपकच भेलादितन्त्राणामाख्यात इति भावः । षट्ग्नि शादिषु मध्येऽग्निवेशोविशिष्टबविमान प्रथम मायुर्वेद तन्त्र कर्ट त्वात् । अग्निवेशस्य बुद्दिर्भलादि बयपेक्षयाविशिष्टा तथायुर्वेद तन्त्र करणप्राथम्यात् । एवं पुनर्व मुश्चोपदेशान्तराभावक़तवानऽग्निवेशस्य तथा बुड्वि विशेषस्य खत उत्पन्नत्वात् तन्त्रकर्ट त्वं बुड्विविशघे हेतुः। एवं सत्युपदेशान्तराभावे बड्डि विशेषोहेतुः। ननु तानि तन्त्राणि प्रमाणानि भवन्ति वानवे त्यत पाह। ___ कतानि चेत्यादि। यात्रेयं पुनर्बम सर्षिसङ्घ बहुभिर्महर्षिभिः महवर्तमानम्। ममेधसोऽग्निवेशादयः । श्रुत्वासूत्रणमर्थानामृषयः पुण्यकर्मणाम् । यथावत् सूवितमिति प्रहृष्टास्तेऽनुमेनिरे॥
For Private And Personal Use Only