________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् । सर्व एवास्तुवं स्तांस्तु सर्वभूतहितैषिणः । साधुभूतेष्वनुक्रोश इत्युच्चै रब्रुवन् समम् ॥ तं पुण्यं शुश्रुवुः शब्दं दिवि देवर्षयःस्थिताः। सामराः परमर्षाणां श्रुत्वामुमुदिरेपरम् ॥
ऋषयश्च श्रुत्वा किं चरित्यत आह श्रुत्वेत्यादि।
पुण्य कर्मणां पुण्य जनकानाम्। अर्थाणां सूत्रणं सूच नवाक्य ग्रस्यनकरणशब्दावलिं श्रुत्वा ने पुन
सुसमोपस्था ऋषयः सपुनर्वसवः प्रहृष्टाः सन्तो यथावत् सू त्रमिति ब्रवन्तोऽनुमेनिरेनुमतवन्तः। न केवलमनु मेनिरे सर्व एव । तु पुनस्ते सपुनबसव ऋषयस्तानग्निवेशादीन् घ गमुनीनस्तुवन् प्रशंस कृतवन्तः । ते यमात् सर्वभूतहितैषिणः । सर्वभूनहितैषिणस्तानित्युभयनयोज्यं विभक्तिविपरिणामेन ।
ते प्रहृष्टा न केवलमस्तुवन भतेषु साधु यथा स्यात् तथानुक्रोश इति वाक्यं समं युगपदुच्चे स्तेऽब्रुवन यथोच्चैरब्रुवन् तहिवरितुमाह तमित्यादि ।
पुण्यमिति पुण्यजनकार्थ सूत्रीय त्वात् जनक
For Private And Personal Use Only