________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिना।
अहोसाध्वितिघोषश्चलोकांस्त्रीनन्ववादयत् । नसिस्निग्धगम्भीरो हर्षाशतैरुदीरितः ॥ शिवोवायवौसा भामिरुन्मीलितादिशः । निपेतुः सजलाश्चैव दिव्याः कुसुमदृष्टयः ॥ त्वसम्बन्धेन पुण्यवन्तं शब्दं दिविस्थिताः सामरा देवर्षयः ।
परमर्षीणां पुनर्वसुसमीपस्थानां तमुच्चैर्भूतं पुण्यं शब्दं शुश्रुवुरित्येक वाक्यम् ।
देवदेवर्षीणां तच्छवणेन किमित्याह शुत्वेत्यादि तेषां मोदोहि तपोजपादिसिद्धिदः शुभकरश्च । मोदफलमाह। अहो इत्यादि। हर्षात् भतेर्दैवयोनिभिस्तावनि न भसि उदीरितः स्निग्धगम्भिरोऽहोमाध्विति घोषश्च सर्वत्र प्रचारशिलो महाध्वनि स्त्रील लोकान अन्ववादयत् अग्निवेशादीनां पुण्यकी कार्थ सूत्रण मितिशेषः । पुण्य फलमाह ।
शिवद् त्यादि शिवः शुभदः मदुः पृष्ठगामी सुगन्धिः शीतश्चेति । सर्वाभाभिरिति नानाविधवर्ण सुगन्धि कुसुम विकश्वरवशेन भाभिः सबादिश उन्मीलिताः प्रकाशिताः दिव्याः स्वर्गीयाः रुजला: कुसुमदृष्ट यश्चनिपेतुः पतन्तिम ।
For Private And Personal Use Only