________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तूवस्थानम् ।
३८ अथाग्निवेशप्रमुखान विविशु नदेवताः। बुद्धिःसिद्धिःम्मतिर्मधातिःकोतिःक्षमादयाः
नन्वग्निवेशादीनामेवंविधपुण्य कम्पकार्थ सूत्रणशक्तिः किमायुर्वेदाध्य नवशादासोत् ।
साच शक्तिः कीदृशीत्याह । अथेत्यादि प्रमुखमाधोवर्त्तते तेनाग्निवेशादीन क्षारपाण्यन्तान घण्म - नीन ज्ञानदेवता ज्ञानजनिकादेवता विविशु स्ता माह।
बुट्विरित्यादि। अष्टौ बुद्यादयः पुण्यशास्त्ररचनाधी हेतुभूताः कृतिनां शक्तयः । दययाभतहितशास्त्र प्रकाशने इच्छा ततः प्रत्तिः सत्यां प्रत्यां सदाबोधो बढ्दैवव । सति च सदाबोधे क्षमयानान्य मुनिम्नति अवज्ञा ततो त्या नियमात्मिकया कालादिमदाक्यात्म कग्रन्यनक्षम या निर्मितिः सत्यां निर्मिती साकाङ्गतायोग्य तासत्तिमहाक्यग्रन्यनसि ट्विः मिड्दैवव एवं शास्त्ररचना यां व यममलकत्वेन रचनापत्ति स्तधात्वेहि रचितस्याग्राह्य त्वं साधुभिः स्यादिति प्रसिद्धमूलभूतशास्त्रस्याभ्यासो मेध या चिरमभ्यस्त त्वेनावस्थितिई त्यैव तस्य भूलभूतशास्त्र स्थाय विस्तारस्त दर्थस्म त्यैवेति तदनन्तरं
For Private And Personal Use Only