________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता!
तत्र भेदः परकीयधर्मवत्त्वमित्यतो भावातिरिताः कथमभावः । अन्यत्वं यदि नर्थ स्तहि चान्यत्वमपि भेदमा त्वं तच्चतादात्म्ये तर संसर्गणावस्थानम् अवस्था नं पुनर्य दि प्राधाराधेययो व्ययोः संयोगः द्रव्यगुणयोरेकत्वाने कत्वे समवायटथक् त्वे योगो गुणो यश्च पर्याप्तिः सा युक्ति गुण कम्मणोश्च पर्याप्त र्गुण सामान्य योश्च गुणविशेषयोच सैव समवाय प्राधाराधेयभावेन वर्तनमुच्यते तदा तच्च वैशिश्यं यदुच्यते सत्तेतितक्त सामान्यं वा विशेषो वा स्यात् सत्तातिरिक्तयोः सामान्य विशेषयो द्रव्य गुण कर्मखन्तर्भावेन वर्तनरूपयोः सामान्य विशेषयोई व्यगुण कम्मंसमवायातिरिक्त त्वात् विकालातीत त्वावस्था ने हि ब्रह्मणोऽस्तित्वं प्रयोगकर्तुरभाईन भूते च मर्गे त्रिकालज्ञतमपुरुषेणोच्यते सृष्टे : पूर्व ब्रह्मासीदिति तदाऽपि काल स्तद्ब्रह्मणः सर्वकलनाप्रभावः परन्तु जन्मिनामभावेन भवगतभविष्यत्त्व न व्यपदेशस्तर स्यादिति तादात्म्येनाधाराधेयभावेनापि बर्तन लक्षणाव. स्थानरूपाभेदोऽपि चाधिकोभावः स्यादुरोकार्य:। एवं तादात्यसंसर्गेणान वस्थानं भेद इति पक्षेऽएकोदोष इत्यतः कथमभावोऽतिरिक्तः स्यात् । इत्यञ्चनगौनर इत्यादौ भेदश्चतुष्पादटङ्ग लातुलादिक मङ्गं विपदादि
For Private And Personal Use Only