________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
१३१
नरात् । अयं नरपादो न गोः पदः इत्यादौ विल. क्षणाकतिर्वा परिमाणविशेषो वा वैलक्षण्यं गुणो वा भेदः । श्राकति परिमाणविशेषो न गोः पाद इत्यादौ गोपदस्य पाञ्च भौतिकत्वं भेदः । नायं स गौरित्यत्रापि एतद्गवस्त इवस्यास्ति कश्चि शूदको गुण कम्मातिविशेषः स एव किं भेदस्त स्पष्ट त्वे भेदभेदकयोमदात् कस्य भवत्यापत्तिः क उ कर्मणोरेक त्वे क उ प्रयोगेऽपि कर्मणो देऽपि नावभेदः कर्म तच्च तगव इति भेदः क्रिया तदनुकूल व्यापार शालीभेटक इत्यनुभवादिति चेदुच्यते । तात्रे यः कश्चिदति गुण कर्मातिविशेषेरेतद्वस्य विशेषः स च भेदक एव विशेषाख्योभावो विशेषस्तु पृथक्त्वकदिति विशे. घस्य लक्षणेन लभ्यते हि पृथक् त्वं गुणोभेदः पृथक्त्वकृत् भेद को विशेषाख्योभावः। तमाझेदः पृथक्त्वाख्यो गुण एव नातिरिक्तः । तेन न भावोभाय इति चतुर्णां भावानां मध्ये या भावो यम्माभावात् पृथक्त्ववान् सोभावः पृथक्त्वमा वैलक्षण्यं भेद इति नत्रा बोध्यते नतु विविधष्टथक् त्वमेवाभावः । तदर्थ द्योतक नत्रः समासासम्भवात् । नत्र तत्पुरुषो हि तुल्याधिकरणार्थ द्योतकत्वे एत्र न तु भेदार्थे । तथा हि न ब्राह्मण इति विग्रह एवावाझए इति
For Private And Personal Use Only