________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२०
चरक संहिता।
भवति सति हि बुद्देः सम्यग्योगे तथाविधं तोवोधं कर्म नोपपद्यते इति विविध विकल्पं तत्रिविधमेव कर्म प्रज्ञापराध इति व्यवस्येत् । कतिधापुरुषोयेऽपि विषमाभिनिवेशो यो नित्यानित्येहिताहिते। ज्ञेयःस बडिविभ्रंश :समं बुद्धिहि पश्यति । विषयप्रवलं चित्तं तिनंशान्नशक्यते। नियन्तुमहितादाइ तिर्हि नियमात्मिका। तत्त्वज्ञाने समतिर्यस्य रजोमोहातात्मनः । भ्रशयते स स्मृतिभ्रंशःस्मर्त्तव्यं हि स्मृतौ स्थितम् । धीधतिस्मृतिविभ्रष्टः कर्म यत् कुरुतेऽशुभम् । प्रज्ञापराधं तं विद्यात् सर्वदोपप्रकोपणम् । उदीरणं गतिमता मुदीर्णानाञ्च निग्रहः। सेवनं साहसानाञ्च नारीणाञ्चातिसेवनम्। कम्मकालातिपातश्च मिथ्यारम्भश्च कर्मणाम् । वि. नयाचारलोपश्च पूज्यानाचाभिधर्षणम्। ज्ञातानां स्वयमानामहितानां निषेवणम् । परमोन्मादिका. नाजाप्रत्ययानां निषेवणम्। अकालादेशसञ्चारौ मैत्रीसंक्लिष्ट कम्मभिः । इन्द्रियोपक्रमोक्तस्य सहतस्य च वर्जनम् । ईर्ष्यामानभय क्रोध लोभमोहमदम्ममाः। तज्जौं वा कम्म यक्लिष्टं क्लिष्टं यह ह. कम्मे च। यच्चान्यदीदृशं कर्म रजोमोहसमु. त्थितम् । प्रज्ञापराधं तं शिष्टा ब्रवतेव्याधिकारणम्।
For Private And Personal Use Only