________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२१८
थार
तिमात्रखलक्षणः कालातियोगः । हीनस्खलक्षणः कालायोगः । यथावलक्षणविपरीतलक्षणस्तु का. बमिथ्यायोगः । काल: पुन: परिणाम उच्यते इति तेनान कालशब्देन यथावलक्षणहीनातिमि.
। तथात्वेऽपि भावाणां परिणतिहेतुत्वानपायात् । न तु समलक्षण: कालो ग्टह्यते वैषम्याजनकत्वेन व्यभिचारात् भवतु धातुवैषम्ये व्यभिचारिहेतुसंग्रहोऽभिप्रेतः कतिधापुरुषोये सर्बतसंग्रहोऽभिप्रेत इति बोध्यम् । एवं तत्रै वोतम् । कम्य वाङ्मन शरीरप्रत्तिः । तत्र वाङ्मनःशरीराणामतिप्रत्तिरतियोगः । सर्वशोऽप्रतिरयोगः । सूचकाताकाल कलहाप्रियावहानुपचारपरुषवचनादि मिथ्यायोगः । भयशोकक्रोषलोभमोहमानेाभिध्यादर्शनादिर्मानसो मिथ्यायोगः । वेगविधारणोदीरणविषमस्खलनगमनपतनादिप्रणिधानाङ्गप्रदूषणप्रहारावमर्दनप्राणोपरोधसंक्लेशनादिः शारोरो मिथ्यायोग इति ।
एवमयोगात् योगवर्ज कर्म वाङ्मनः शरीरलमहितमनुपदिष्टं यत्तदपि मिथ्यायोगं विद्यादिति यत् कम्य त्रिविध वाङ्मनः शरीराणामुक्तं तद् बुझेरति योगायोगमिथ्यायोगेभ्यः सम्यग्योगविपरीतेभ्य एव
For Private And Personal Use Only