SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परकसंहिता। शारीरकम्पणि न चेष्टयति काले चेष्टयत्यकाले चा. हिते चेति वेगविधारणादि स्यादिति तिमिथ्यायोमाछारीरमिथ्यायोगः। अथ स्मतिर्यदि हीनखलच. पा तदातोपदिष्टाथीनस्पं वा नवा स्मारयन्ती शा. रीरकर्मसु शरीरं हस्तादिकमल्यं वा नवा चेष्टयति इति भतिहीनयोगाच्छारीरहीनयोगः । अतिखलक्षणात्वतिमारयन्तो प्रतिचेष्टयतीति त्यति. योगाच्छारीरातियोगः । विपरीतखलक्षणा तु म तिरन्यथा मारयन्ती चान्यथा चेष्ट यतीति स्मतिमिथ्यायोगाच्छारीरमिथ्यायोगः। इति बुयादित्रययोगत्रयाच्छारीरकर्मयोगत्रयादभिघाताद्या. गन्तुजाज्वरादयः स्युरित्येव युक्त्या प्रज्ञापराधादे वे. न्द्रियार्थायोगमिथ्यायोगातियोगा भवन्त्य वेति चे. तथापि शारोरेष्वलेष वाह्येषु मध्ये बुद्धीन्द्रियाणां बुद्धिहेतुत्वेन प्राधान्यात्तेषां व्यापत्करधातुवैषम्यहेतुमसात्मेन्द्रियार्थसंयोगं पृथरापदिदेश । तत्र सततावधानविधानार्थमिति । एवं प्रज्ञापराधादे. वाधयः स्यात् प्रज्ञापराधकतत्वावधी हवस कामण इति न तस्य पृथगुपादानमिति । तथा च खयं तिषणीयेऽध्याये वक्ष्यति। शोतोष्ण वर्षलक्षणाः पुनहेमन्त ग्रीष्पवर्षाः सम्बत्सरः। स कालस्तत्रा For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy