________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पुरकसंहिता।
हतः चमान् नास्त्यात्मा ॥ तत्र सांसिट्विकं चैतन्य. मिति ।
तबाह । न सांसिडिक चतन्यं प्रत्येकादृष्टे: । विनात्मानं शरीरादिसंघाते चैतन्यं न सांसिविकम् । कस्मात । प्रत्येकादृष्टः । महदादीनां त्रयोविशतेः पुरुषारम्भकाणां प्रत्येके चैतन्यादर्शनात्। कारणगुणपू को हि कार्य गुणो दृष्ट इति ।
प्रपञ्चमरणाद्यभावश्च । शरीरादिव्यतिरिक्त स्य प्रपञ्चमरणाद्यभावश्च शरीरादिसंह तस्य तु प्रपञ्चमरणादिमत्त्वाद नित्य त्वमिति ।
तत्रास्ति काः ।. शरीरादिसंहतीभावे जायमाने संयोगादेव चैतन्यं जायते मदशक्तिवदिति ।
तबाह । मदशक्लिवच्चे त् प्रत्ये क परिदृष्टे सांइत्ये तदुद्भवः । मद्ये या मदशक्ति न सा खवमदकरा रम्भे निरुपादाना जायते । मद्यारम्भ काणां पिष्टगुड़ मध्वादीनां प्रत्येके ऽनभिव्यक्त रूपेण परिदृष्ठे मदकरे भावे सांहत्ये तदुभव उन तत्वं जायत इति कारणगुण पूर्वक एव कार्यगुणा: स्याद्गुरुत्वादिवत् । नत्वनुपादान स्यादिति । तम्मा छरीरादिव्यतिरिक्तः पुमानित्यतस्व स्त्यात्मा नतु नास्त्यात्मेति । कणादेना. प्य तं वैशेषिके। द्रव्यगुणयोः सजातोयारम्भक त्वं
For Private And Personal Use Only