SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । २७७ माधर्म्यम् द्रव्याणि द्रव्यान्त रमारमन्ते गुणाश्च गुणान्तरम् । कम्म कम्पासाध्यं न विद्यते इति । तबाहुनास्तिकाः । मद्ये या मदशक्तिः सा किं पिष्टादिगुणकार्यो तहि च के न गुणेन कता। कश्च गुणो म दशक्तिः । न शब्दादिषु न गुरुत्वादिषु न परापरत्वादिषु न बुड्वोच्छादिष कोऽपि दृश्य ते मदो नाम गुणाख्या शक्तिरिति । तबाह। मद्ये मदशक्ति न गुणः । मद्यारम्भकाणां पिष्टगुड़ मध्वादीनां यद्यस्य कर्म तैः कम्मभिरारब्बं स्वस्खकीविरोधिकर्म यदुच्यते प्रभाव इति । तवाहु रित काः । विनात्मानं शरीरादिसंघातेऽपि पुरुषे महदादिभिरारब्धे महदादीनां कसंवतां कर्मभि रारब्धं सखकम्प विरोधि कर्म चैतन्यादिकं ज्ञानमिति । तत्राइ। चैतन्यादिकं न कम्मे पुरुषस्य गुणमध्ये सर्वम हर्षि भिः पठितत्वात् । संयोगविभागेव कारणत्वाच्च गुणः । शरीरशिथिलीकरणात मद शक्तिः संयोगविभागेष कारणं कर्मवेति । ___तना स्तिकाः । तर्हि कारणगुणपूर्वक: कार्य गुणो दृष्ट इत्ययुलामुक्तमिति। नैवमा म २४ For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy