SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७८ चरकसंहिता। हर्षयः। गुणशब्देन की गुणवचनात् । द्रव्यापेच या गुणीभावात् । ट्रव्याश्रित त्वाच्च। द्रव्यप्रा. धान्यादिति। प्रथाक्षपाद गौतमश्चाइ । वर्थोपपत्रात्मन चैतन्यादिज्ञानं न शरीरादिसंह तरूपस्य । जा. तिम रणाद्य दुपपत्तेः । अनित्यत्वात् संहतरूपस्ये ति। स्मरण न्वात्मनो जवाभाव्यात् । स्मरणश्चात्म नो गुण: । कस्मात् । ज्ञवाभाव्यात् । ज्ञानवत्स्वभाव त्वात् । जोहि भावान् ज्ञात्वा कारण वशात् स्मरति नाज्ञो मन: प्रभतिस्वजः । ननु स्मरणं केभ्यो हेतुभ्य: स्यादि त्यत उक्त प्रणिधानलिङ्गादिकं सब विरणोति। प्रणिधाननिवन्धाभ्यासलिङ्गलक्षण साम्य परिग्रहा. श्रयाश्रित सम्बन्धानन्तर्य वियोगैक कार्य विरोधातिशय प्रातिव्यवधान सुख दु: खेच्छाद्देष मयार्थित्व क्रियारा. गधम्माधर्मनिमित्तेभ्यः। प्रणिधानादिभ्यो निमित्तभ्यः स्मरण मात्मन उत्पद्यते । तत्र प्रणिधानं मनस एकाग्रत्वं तच्च विषयान्त रसञ्चरणाभावः सुमूर्ष या मनसि धारणम्। निबन्ध एक ग्रन्थोपविबन्धनं यथा प्रमागोन प्रमेयादिस्मरणम् । अभ्यासः शोलनं सततकि येत्यन थान्त । लिङ्गमनुमान करणं सं For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy