SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूव स्थानम् । २७८ योगिसम वा प्ये कार्यसमवायिविरोधि च । लक्षणं लक्ष्य माधनम् । यथा कपिध्वजादि र नादेः । साहय साम्यं चित्रादिगत प्रतिरूपं देहादेः । परिग्रहः सर्वतोग्रहः । धाश्रयाश्रितौ राजादितत्परिजनौ परस्परमार कौ। सम्बन्धो गुरुशिष्यभा. वादिः । अानन्तयं प्रेक्षणावधातादेरुत्तरकालः । यथा दारादेवियोगः । एककाा अन्तवासि प्रमतयः परस्परमारकरः । विरोधादहिनकुलादेः स्मरण मन्य तरेणान्यतरस्य। अतिशयः ये नातिशय उत्पादितः उपनयनादि संस्कारादिः प्राचार्यादि. स्मारकः । प्राप्ति धनादेर्दातारं स्मारयति । व्यवधानमावरणं खड़ गादेः कोशादिः । सुखदुःखगोरन्यतरेणापरस्य तामां तत्प्रयोजकस्य कारणस्य स्मरणम् । इच्छादेषो तद्दिषयतया ग्रहीत व्यस्य स्मारकौ। भयं मरणादमयं हेतोर्वा स्मारकम् । अर्थित्वं दातुः । शाखादेर्भङ्गादिक्रिया वाखादेः सारिका। रागात् प्रीतेः पुत्रादेः स्मरणम् । ध. माधयाम्या जन्मान्तरानुभतसुखदुःखसाधनयोः प्रागनुभूत सुखादे श्च स्मरणम् । इत्येव मक्षपादगौतसेन न्यायसूत्रै बुवी च्छाद्देष प्रयत्नस्मरणानां यदामगुण त्वं स्थापितं तदात्मनः शरीरत्वे सत्त्वश For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy