SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८. चरकसंहिता । रीर संयोगान्मग्धावस्थायामुपाधिमत एवात्मनो गुगाभिप्रायेण न कैवल्ये। प्रतिसूत्रे हि प्रत्तिगिबुधिशरीरारम्भ इत्यत्र बुद्विशब्देन बुद्यावयत्वान्मन एवाभिप्रेत्योक्तिः। बुड़ेः कर्मवत्त्वाभावात् । एषा तु व. गबुट्विशरीरारम्भलक्षणा प्र त्तिः क्रिया। वक्ष्य ते चामिंस्तन्त्र कम वाङ्मनः शरीरप्रत्तिरिति एतेन सहै कवाक्यत्वाच। बयादीनामेषामुत्पन्न वापसारित्वव चनाच्च। तद्यथोकं न्यायसूत्रम्। कमानवस्थायिग्रहणात् । बुद्धिरुत्पनापवर्गिणी कमानवस्थायिग्रहणात् । न कालावस्थायिनी कुम्भवत् । यथा कम्यं नावस्थायि निक्षिमशरादेवैगनिहत्तौ कम्मणो ऽसत्त्वात् । तथा बुड्विरपि व्यवसायनिरत्तौ सत्त्वाभावान्नचिरावस्थायिनी प्रतएवोत्पन्न त्वमपसारित्वञ्च बुद्धेः । वक्ष्यते ऽत्र नन्वे शारीरे। इन्द्रियाभिग्रहः कर्म मनसस्व स्य निग्रहः । ऊहो विचारश्च ततःपरं बुट्विः प्रवर्त्तते । इन्दूि येणेन्द्रियार्थीहि समनस्कन ग्टह्यते। कल्पर ते मनसातूई गुण तो दोषतो यथा । जायते विषये तत्र या बुविनिश्चयात्मिका। व्यवस्यते तया वक्त् कक्त वा बुद्धि पूर्व कमिति । तवाहवादी । अव्य ग्रहणमनवस्थायित्वा For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy