SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुन्य सानम्। २८१ विद्यतरम्पाते रूपाव्य ग्रहणवत् । यथा चिरा. नवस्थायिविद्युत् सम्पाते तद्विद्यज्जातालोकात भा. वानां रूपस्याव्यक्त ग्रहणं नतु सर्वतोभावेनाशेषविशेषधम्य विशिष्ट रूप ग्रहण । तथा बकेर नवस्थायित्वाझावानामव्य क ग्रहणमस्तु नतु भावानामशेषेष ग्रहणं भवतु । अब विद्युत्सम्पाते रूपाव्यक्त ग्रहणवदिति हटान्त हेतुखी कारावरग्रहणप्रतिषेधमभ्यनुजानाति । हेतू पादानात् प्रतिषे ट्वव्याभ्यनुज्ञा । उकदृष्टान्तरूप हे तुखीकाराइडे रनवस्थायित्वाद्दरक्त ग्रहणं य प्रतिषेवव्यं तस्याभ्यनुज्ञाखोकारोऽस्तु । किन्तु दृष्टान्तान्तरेण बुट्वेरगाव थायित्वेऽपि व्यक्त ग्रइण स्यादिदमाह। प्रदीपाचिः सन्त त्यमिव्य ग्रहणवत्तद्ग्रहणम् । बवर नवस्थायित्वेऽपि विद्यत्सम्या ते रूपाव्यक्त ग्रहण वड़ावानाम व्यकग्रहणं न किन्तु प्रदीपार्चिःमन्तत्यभिव्यक्त ग्रहण वत्तङ्गावाभिव्यक्त ग्रहणवत्तद्ग्रहणमेव स्यात् । यथा प्रदीपार्चिषां सन्त त्या सन्तानेन रूपाणामभिव्यक्त ग्रहणं स्यात्तथा बुद्ध रनवस्थायित्वेऽपि ज्ञानविशेषमन्तानेन भावानामभिव्यक्त ग्रहणं भवतीति सिवान्तः। नन्वेवञ्चेत् कथमात्मनि बुद्यादय प.धी यन्ते कुत्र वा प्रसिद्ध्वाः सन्ति जाता इति । For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy