SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम्। २७५ निवत्त्याख्यो गुण इति। नन्वात्मा नास्ति मन एब स्वतन्त्र प्रयङ्क चेन्द्रियानीति चेत् तदोच्यते । अताभ्यागमाञ्चेति । प्रात्मना क्रियते यत् कर्म तत्कफलमोगादिन्द्रियभूतमनसां खखकत कमफलाभ्यागमाभावात् । खक़तकम्फ लोपभोका ह्यात्मा स्वतन्त्रः इति । तहि कस्य चैतन्यादिज्ञानमित्यत अाह। परिशेषाद्यथोक्तहेतु पपत्ते चात्मनः । इन्द्रियार्थभूतमनोम्यः परिशियोऽस्मिन्बाशिपुरुषे खत्वात्मा तस्यैव चै. तन्यादिगुणः स एवास्य सत्त्वभत गुणेन्द्रियैः सहितः मंशैतन्ये कारणं भवतीति सत्त्वशरीराभ्यां पर प्रा. त्मास्तीति नात्मव्यतिरिक्तः सत्त्वशरीरसंहतः पुरुष आत्मा नास्तीति होवाचाक्षपादगौतमः । ____ माह्वयं कपिलेनाप्युक्तम् । शरीरादि व्यतिरिक्तः पुमान् । संइतपरार्थत्वात् । शरीर चो. क्तम् । पाञ्चभौतिको देहः । सप्तदशैकं लिङ्गम् । अध्यवसायो बुट्विः। अभिमानोऽहङ्कारः । पञ्चमहाभतानि दशेन्द्रियान्य कादशं मन इत्येतेभ्यः शरीरादिभ्यो व्यतिरिक्तः पुमानात्मा। तवा स्तिकाः। प्रात्मव्यतिरिक्तः शरीरादिसं. For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy