________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२७४
चरकसंहिता।
सुखदुःखसाधनं ज्ञात्वा सुखसाधनमिच्छति दुःखसाधनं देष्टि। इझंश्च सुखसाधनं साधयति दुःखसाधनान्निवर्तत इति ज्ञानेच्छाहेष प्रतिनितिसुख दुःखानामेकेन सहायतया सम्बन्धः । तस्मात् ज्ञस्येच्छाहषप्रयत्नसुखदुःखानि धम्माणि नत्वज्ञस्य । प्रतिनिहत्ती दिविधे गुणाख्थ कमाख्खे च। ये तस्येच्छाद्दषनिमित्ने ते प्रयत्नाख्यगुण संचे। ये यत्प्रयत्न निमित्त वामनःशरीरारम्भप्रवत्तिनियन्ती ते कसं इति । ज्ञप्रयत्ननिमित्तत्वात् परत्वादिप प्रतिनित्तिदर्शनात् खत स्तदभावा झतानां न चैतन्यादिज्ञानम् ।
यथोक्तहेतुत्वात् पारतन्त्रवादकताभ्यागमाच्च ने न्द्रियार्थभूतमनसाम् । इन्द्रियार्थभूतमनसां यथोक्तहेतुभ्योज्ञानादयो न वर्तन्ते। तत्र चे दुच्यते प्रत्तिनित्त्योः सुख दुःखसाधनवाद:खानाश्रयत्वादात्मनो न प्रतिनिहत्ती तदा ब्रमः । पारतनावात् । परतन्त्राणीन्द्रियार्थमतमनांसि। जेन प्रयुज्यमानानि यथाख की प्रवर्तन्ते ऽभोष्टे निवर्तन्ते ऽनभीष्टेभ्य इति । इति प्रत्यगात्मन्यारम्भनिवत्त्योः सुखदुःखभोगस्य च दृष्ट त्वात् परबानुमानं लिङ्गत्वेन प्रवृत्तिनिवत्ती। तवेतच प्रयत्न पात्मनि प्रवत्ति
For Private And Personal Use Only