________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२०
चरकसंहिता।
दयो यस्मात् पद्यन्ते तस्मादारोग्यं मानुषिकादिकर्मकारिशरोरिव्याधिविरहः । सत्यपि व्याधितमनुष्यादीनामदृष्टे धमादयो नोत्पद्यन्ते रुजाकुलेन्द्रियत्वप्रतिबन्ध्यत्वात् । धादिध्यारोग्यमूल त्वं दर्शषितुमाह।
रोगा इति । तस्य श्रेयसः श्रेयोन्तस्य । अन्तशब्दलोपादिह धम्मादिचतुष्कस्येत्यर्थः । __ यहा सामीप्येन गङ्गायां घोषवत् धादिषु चतुर्यु लक्षणा। ___ अथवा । प्रशस्य शब्दादोय सुना श्रेयः शब्द स्य प्रशस्ततमानां बोधकत्वात् प्रशस्ततमाधर्मादयश्चत्वारोलभ्याः । तत्रापि मोक्षस्य प्रशस्त तमत्वेन श्रेयः शब्दाभिधेयत्व योगरूढित्याबोध्यम् ।
यहा तस्येत्यारोग्यस्येति योज्यम्। न केवलं रोगाधर्माद्यपहारस्ततोऽधिक दोषशालिनोपीत्याह
जीवितस्य चेति । यद्दा रोगावसानेधर्मादयः स्युरित्याह।
एतेनैतदुक्तम्। स्वयं रोगशमनं नस्यादिना भेषजेन यदि वास्खादायुः परिहीयते यावताकाले नहि स्वयं वा चिकित्सया वा रोगशान्तिर्भविता तावत्कालन्तु न धर्माद्यर्थः स्यात् ।
For Private And Personal Use Only