________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२१
यदि वा तेन व्याधिना मत्यः स्यात् तदा तज्जन्मनि नस्युरेव धर्मादयः।
किञ्च व्याधीनां चिरसत्त्वेन दुर्बलेन्द्रिय त्वादायुः क्षयादयश्च स्यरित्यतः शरीरिणामारोग्यं रोगानुतपत्त्युत्पन्न व्याधिशान्तान्यतवत् धर्मादिपु निदानमिति।
मनुष्याणां महानऽन्तरायो महान् विघ्नोरोगरूपः प्रादुर्भतः। तेषां रोगार्तमनुष्याणां कः शमोपायोविघ्नोपशमकारणं स्थादित्यक्त्वा ते
महर्षयोऽङ्गिरः प्रमतयोध्यानमास्थिताश्चक्रयुञ्जान ब दिमत्वात् । युक्तज्ञानं हि ध्यानधारणं नापेक्षते। ननु ध्यानधारणेन किमभूदित्याह।
अथ ते शरणं शक्रं दुदृशुर्थ्यानचक्षुषा ॥ सवक्ष्यतिशमापायं यथावदमवप्रमुः । कः सहस्राक्षभवनं गच्छत् प्रष्टुं शचीपतिम्॥ अहमर्थनियुज्ये यमवेति प्रथमं वचः ॥ भरद्वाजोब्रवीत्तस्मादृषिभिः स नियोजितः ।
अथे त्यादि। अथ ध्यानावस्थानानन्तरं ते ध्यानस्था अङ्गिरः प्रमतयोमहर्षयः शक्रं मघवानं शरणं
For Private And Personal Use Only