________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
ध्यान
ध्यानचक्षषा चिन्ताशालिमनसा निश्चयब विलक्षण चक्षुषाददृशुः । ननु शक्रं शरीरिणां विघ्नसमुत्पत्तौ शरण त्वेन यद्यानचक्षुषा ते महर्ष यो ददृशस्तत् किं शक्रः शरीरिणां चिकित्म या विघ्नभूतरोगोपशमं करिष्यति । उतान्यखावेत्यत आह ।
सवक्ष्यतीत्यादि। सशक्रश्चिकित्सया न शरी. रिणां विघ्नभूतरोगोपशमं करिष्यति किन्तु यथावत् यथा विधिनाच्याधेः शमोपायं वक्षाति । इयमेव शक्रं शरणं ददृश रितिमावः । अथ मुनयः किं चक्रुरिति महर्षीणां तत्र कतेति कर्तव्यतामाह । ___कः सहस्राक्षेत्यादि । शचीपतिरित्यनेन शचीसिक्तरेत समपि शक्रं सर्बलोक पालकत्वादुपासितु मर्ह तीति सूचितम्। सर्वेषु, महर्षिषु पर स्परं भाषमाणेषु प्रथमं भरद्वाजस्तान् महर्षीन् । अत्राथेऽस्मिन् प्रयोजनेऽयमहं नियुज्ये भवद्भिरिति वची यस्मादब्रवीत् । तस्मागरबाजऋषिभिरगिरः प्रतिभिर्नियोजितः प्रेरित इति ऋषिप्रोक्तो भर. हाज इति यत्पब मुक्तं तत्र ऋषिप्रोक्ति विवरण मेतबोध्यम् । ननु भरद्वाजः शक्रोपगमनं कथं चकार त दाह।
For Private And Personal Use Only