________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
स शक्रभवनं गत्वा सुरर्षिगणमध्यगम् । ददर्शबलहन्तारं दीयमानमिवानलम् ॥ सोऽभिगम्यजयाशोर्मिवभिनन्द्यसुरेश्वरम्। प्रोवाचभगवान्धीमानऋषीणांवाक्यमुत्तमम्॥ व्याधयोहिसमुत्पन्नाः सर्वप्राणिमयङ्कराः । तब्रूहिमेशापायं यथा वदमरप्रभोः ॥
स शक्रेत्यादि । सुराणां देवानामषिगणः सुरर्षि गणस्तस्य मध्यगं वलहन्तारं वलनामासुरारि शक्रमिति यावत् । एतेन प्रजाविघ्नकरहन्तत्वं शक्रस्य तर्शितम्।
दीप्यमानमिति। कततपस्वेन प्रसिद्धतेजोभिरिति शेष इति सूचयितुमनलस्य न किञ्चिहिशेघणमुक्तम्। तस्य प्रसिद्ध तेजस्वात् । एतेनानलवत्. प्रसिद्ध तेज खित्वेन शक्रस्य दर्शनात् । भरद्दाजस्य क्रियमाण तपसा जायमानतेज खित्वेन ब्राह्मणजातिमत्त्वेप्यपाध्यायशिष्यभाव योग्यतोता।
तपसस्तेजसादीप्ता इयमाना इवाग्नय इत्यनेन महर्षीणां तपस्योत्पद्यमानतेजस्व वचनात् । शक्रसदनं महेन्द्रं दृष्ट्वा किं चकार तदाह ।
For Private And Personal Use Only