________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२४
चरकसंहिता। सोऽभिगम्येत्यादि । प्राशीः शुभचिन्तासू चनवाक्यं जये तिरूपं वाक्यमाइ ।
व्याधय इत्यादि । सर्व प्राणीनि स्थावरजङ्गमानां सर्व प्राणभृतां हियस्मात्तस्मात् । इति भरहाजनचनं श्रुत्वा शक्रः किं चकार तदाह ।
तस्मैप्रोवाच भगवानायुर्वेदं शतक्रतु। पदैरल्यै मतिं बुड्वा विपुलां परमर्षये ॥ हेतुलिङ्गौषधज्ञानं खस्थातुरपरायणम् । विसलं शाश्वतं पुण्यं वुवुधेयं पितामहः ॥
तस्मायित्यादि । शतक्रतुः शक्रः पदैरल्यैरिति
अल्पाक्षरमयवाक्य प्रयोगन विपुलां भरद्दा जस्य मतिं बुद्धा तम्मै भरद्वाजाय परमर्ष ये प्रोवाच अध्यापन व्यापारेण ददौ की शरूपमायुर्वेदं प्रोवाचेत्यत पाह।
हे हित्यादि । हेतुरिति हेतु: कारणं वीनमित्य नर्थान्तरम्। सच हिविध उपयोगिहेतुरुत्मादकश्च। तत्रोपयोगीहेतुः प्रयोजनोभतयोर्धातुसाम्यरक्षण करणयोर्विषये यस्योपयोगिता। सच
For Private And Personal Use Only