________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्र स्थानम ।
विविधः । अाधारभूतः सहकारी च । तत्राधारः शरीरं मनश्च । सहकारी हेतुः पुनः शरीरादिविशेष ज्ञानमुत्पाद कश्चेति विधा। तत्रोत्पादको विधा समवायी, निमित्तरूपश्च । तत्र समवायी च दि. विधः। चेष्टावान्निश्चेष्टश्च । चेष्टावान द्रव्यरूपोवातादिः। निश्चेष्टो गुण रूपो दोषदृष्यस्थानसं योगादिः। निमित्तरूपश्च, दण्डादिः । लिङ्ग तद्येनोपलभ्यते । औषधं गुणवच्चतुष्पादरूपं तेषां ज्ञानं तानिज्ञायन्ते येन तत् । ननु सुखहेत्वादिज्ञानरूपायुर्वेदवत् दुःख हेत्वादिजानम प्यायुबैदरूपं किं न वा तट्वेतु लिङ्गौषधज्ञानत्वादि त्याह
स्वस्थातुरपरायणमिति। स्वस्थोधातु साम्यवान् । अातुरोधातुवैषम्यवान् । तयोः परमुत्कष्टमाय नमागमनं येन तत्तथा। वस्तु तस्तुखस्था. तुरपरायणमिति खस्थेचातुरेच परं तत्परं तात्पर्य बहिवक्षितमयनङ्गतिवम । खास्थ्य रक्षणातुर्य निनिरूप प्रयोजनसाधनोपदेशरूपमित्यर्थः । खस्थस्य चातुरस्य चेति करणे तु स्वास्थ्य हेतुलिङ्गोषवज्ञानमातुर्य हेतुलिङ्गौषधज्ञानमुपदेशरूपमायु दंवुबुधे इति लभ्यते। तथात्वेहि शारीरारिष्टादिनानार्थमुपदेशसावैयर्थं स्यात्तस्मात्
For Private And Personal Use Only