________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
१८
तपोजनित ब्रह्मतेजसेत्यर्थः । ननु तेषां महर्षीणां हिमवत्याः समागमनेन विघ्नभूतरोगेषु विषयेषु किमभूदित्यत पाह।
सुखोपविष्टा इत्यादि । तेऽगिरः प्रभतयोमहर्षय स्तत्र शुभे हिमवत: पाखें । पुण्यां मण्यजनिक भतहितत्वात् । कथां प्रबन्धकल्प नामित्यर्थः । इमामिति यदुक्तं तदाह ।। धर्मार्थकाममोक्षाणामारोग्यं मलमुत्तमम्॥ रोगास्तस्यापहन्तारः श्रेयसोजीवितस्य च । प्रादुर्मू तोमनुष्याणामन्तरायोमहानयम् ॥ कास्यात्तेषां शमोपायइत्यु त्वाध्यानमास्थिताः।
धमार्थे त्यादि । धर्मःमधनं पुण्य कामोऽभिला पस्त विषयवर्गादिश्च ।
मोक्षोविषयवासनात्यागजनितसुखदुःखेषु चरमदुःखत्यागपूर्वकचरमसुखसाक्षात्कारः । इति कावन् । तत्र मोके सुखाभावात् ।
मलमादिकारणम् । तच्चादृष्टमपि तहारपायाह।
उत्तममिति। सत्यपि जीविनामदृष्टे मानुधिकादि शरीरित्वाभावे पारलौकिकशरीरित्वे धम्मा-'
For Private And Personal Use Only