________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
त्यस्मात्तैष लक्षितेषु ग्राह्येषु वस्त्रेषु लक्षणामावो ऽनुपपन्न इति अति खल्व वस्तुनि अर्थेऽभिधे ये भावशब्दो न वर्तत इति चेत् । नान्यलक्षणोपप्रत्तेः । यचैकस्मिन् मत्वा तव पुनस्तत्किञ्चिन्न भवतीति वस्तुनोऽसद्भावमा समभावो न असत्ति खल्ववन स्तुन्यर्थेऽभिधे येऽभावशब्दो न वर्तते इति चेन्न । कस्मात्। अन्यलक्षणोपपत्तेः । पर्यु दासना भा. वादन्यो भाव इति व्युत्पत्तता समभिव्याहतपदा, दिन्य लक्षणो वस्तुभूतशावस्तुभूत चेत्युभयस्योपपत्तेः। यथा ।घनचिचेति सूत्रे पय्युदास नत्रा खल्व चोऽन्यस्मिन् वस्तुभूते हलिचावस्तुभूतेऽवसाने च यरः स्थाने रेफवजं देरूपे वा भवत इति । दद्ध्यत्र दध्य नेत्यादौ हलि । वाक् वागित्यादावसाने । तथैवायं कश्चित् बस्वानेता पुमान् अलोहितं वस्त्र मानयेति नियुक्तो ऽन्येषु वास:सु लक्षणानामुपपत्तिं लोहितान्य लक्षणानामुपपत्तिमिदं वासेा न लोहितमित्येवमुपपत्तिं पश्यति। नैवं लक्षितेषु । दृश्यमानेष लोहितेषु बाप्त:सु तथा खल्ब लोहितलक्षणोपपतिं ग्रहण, योग्यतां न पश्यति । सोऽयं खल स एषोऽलोहितवस्त्रानयने नियुक्तः पुमान् अलोहितलक्षणाभा लोहित लक्षणं पश्यन्नमावेन खखलोहिताभावेन
For Private And Personal Use Only