SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ चरक संहिता। तवस्त्रं यन्नलोहितं तदान येति प्रेरितो लोहिता रहितं नीलादिकमानयतीति भावः ॥ प्रत्र वादिवचनमुपन्यस्य समाधत्ते । असत्यर्थे नाभाव इति चे मान्य लक्षणो यपत्तेः । अस्यभाष्यम् । यत्र भत्ता किन भवति तत्र तस्याभाव उपपद्यते। अलक्षितेष वासःसु ल क्षणानि भूत्वा लक्षितेषु न भवन्ति तमात्तेष लक्षपाभावो ऽनुपपन्न इति। नान्यलक्षणोपपत्तेः । यथायमन्येषु वासःसु लक्षणानासुपपत्तिं पश्यति । नैवं लक्षितेषु। सोऽयं लक्षणाभावं पश्यन्नभावेनार्थ प्रतिपद्यते इति ॥ भाष्यस्यास्यानुव्याख्यानम् । न सत् असदिति अवस्तुभूतेऽर्थेऽभिधेयेऽभाषशब्दो न वर्तते। कथे तविर णोति भाष्येण । यचे त्यादि। यत्र स्थले किञ्चिदस्तु भूत्वा पुनः किश्चिन्नभवति तत्र स्थले तस्य वस्तुनो ऽसद्भावोऽभाव लपपद्यते यथामेफले. भायमाने रूपं श्यामा भूत्वा पक्के न भवतीत्यभावः वामस्य। वासःसु पुनरलक्षितेषु अग्राह्यलक्षणानि मत्वा किञ्चिन्नभवतीत्येवं न दृश्यते लक्षितेषु वस्त्रेषु लक्षणानि न भवन्ति भवन्ति चा. लक्षणानोति। तस्मादे कमिन भत्वाऽन्यचिन्नभवती. For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy