________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१४४
चरकसंहिता ।
लोहितेनार्थ रक्तवस्त्रं नेतुमयोग्यं प्रतिपद्यते उपलभते इति तल्लक्षणाभावज्ञानेनैतल्लोहितं वस्त्रं ग्रहणयोग्यत्वाभाववदित्यनुमीयत इति एतहस्त्रमा ग्राहयत्वेन प्रमेयमभावस्यति। श्रवस्तुमतस्वभावो ऽपदार्थत्वादप्रमेयत्वात् न प्रमाण मिति तदुदाहरण. मिहदर्शित मिति॥
अत्र वादिप्रदर्शितदोषमाह । तत्मिकेरलक्षितेष्वहेतुः ॥
सूत्रस्यास्यभाष्यम् । तेष वास:सु लक्षितेष सिवि बिद्यमानता येषां भवति न तेष्व भावो ऽस्त्य लक्षित लक्षणानाम् । यानि च लक्षितेष विद्यन्ते लक्षणानि तेषामलक्षितेष्व भाव इत्य हेतुः । यानि खल भवन्ति तेषामभावो व्याहत इति ॥
भाष्यस्य चास्यानुध्याख्यान मिदम् । नन्वसन्ति सति च वस्तुन्यभावशब्दो वर्तते ऽन्यलक्षणोपपत्तरिति हेतुरहेतुत्वाभासः । कस्मात् अलक्षितेषु तत्मिवेः। कथमलक्षितेषु तमिड्विरित्यत आह ।।
तेष्वित्यादि । तेषु लक्षितेषु वासःसु खल्ख लो. हितेषु सिट्विरलौहितस्य विद्यमानता येषां लक्ष, णानामलौहित स्थलसूत्र निर्मितत्वादिरूपाणां भवति तेषु लक्षितेषु ख व लौहि त्यस्थू लसूतनिम्मितवासः स्तु
For Private And Personal Use Only