________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
१४५
प्रचितलक्षणानां लोहितसूक्ष्मसूबनिमितवस्त्र. वक्षणानां नाभावोऽस्ति । तर्हि केषामभावः कुत्रा. सीत्यत पार। __ यानिचेत्यादि। यानि च लक्षणानि लक्षितेषु अलोहितस्थूलसूत्रनिर्मितेषु वस्त्रेषु खखानेतव्येष. पादेयेषु अलोहितस्थूलसूत्रनिमाणादीनि विद्यन्ते तेषां लक्षणानामल चितेषु लोहितसूक्ष्मसूबनिर्थितेष्वभावोऽस्तीति तस्माद तुरन्यलक्षणोपपत्तेरिति हेतुः । __ कस्मात् खल्बलौहित्यादीनामभावो लोहितेषु नाभाव उच्यते इत्यत पाह।
यानि खखित्यादि। यानि वस्तनि खलु भवन्ति तानि भावा यानि भूत्वा न भवन्ति तेषां सोऽभावः स चात्त्र व्याहत इत्यताऽग्यलक्षणोपपत्ते रिति हेतुरहेतुः।
अब सिद्धान्तमाह। न बक्षणावस्थितापेक्षसिवः ॥
सूवस्थास्थभाष्यम्। न बमो यानि लक्षणानि भवन्ति तेषामभाव इति। किन्तु केषुचिल्लक्षणान्य. बस्थितानि । अनवस्थितानि केचिदवेषभाणो येष
१३
For Private And Personal Use Only