________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
लक्षणानां भावं न पश्यति तानि लक्षणाभावेन प्रति पद्यत इति ॥
भाष्यस्यास्यानुव्याख्यानम् । न खलु वयमेव ब्रुमः। यानि लक्षणानि भवन्ति भूत्वा न भवन्तीति तेषामभाव इत्येवं वयं न ब्रमः। किन्तु ब्रवीषीति तदुच्यते । . किन्वित्यादि । यः पुमान् केष चिल्लक्षणान्यव. स्थितानि केषुचि दनवस्थितानि पश्यन्' येषु वस्तुषु लक्षणानां भावं विद्यमानतां न पश्यति स तानि वस्तु नि लक्षणाभावेन तेन प्रतिपद्यते ऽनुमीयते तानि वस्तनि तल्लक्षणाभावस्य प्रमेयाणि भवन्ति । इति लक्षणावस्थित वस्व पेक्षया खल्वभाव स्य सिवेरन्यलक्ष. णोपपत्तेरिति हेतु हेतुरिति ॥
मागुत्पत्तेरभावोपपत्तेश्च ॥
शूत्र स्थास्यभाष्यम् । अभावतं खलु भवति । प्राक्चोत्पत्तेरविद्यमानता । उत्पन्वस्य चात्मनो हानादविद्यमानता। तवालक्षितेषु वासःसु प्रा. गुत्पत्तेरविद्यमानतालक्षणो लक्षणानामभावो नेतर इति ॥
भाष्यस्यास्यानुव्याख्यानम् । अन्यलक्षणोप पत्तैरिति वचनेन वैलक्षण्यं वस्तू नामभावोदर्शितः । लक्षितेष्व.
For Private And Personal Use Only