SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता। लक्षणानां भावं न पश्यति तानि लक्षणाभावेन प्रति पद्यत इति ॥ भाष्यस्यास्यानुव्याख्यानम् । न खलु वयमेव ब्रुमः। यानि लक्षणानि भवन्ति भूत्वा न भवन्तीति तेषामभाव इत्येवं वयं न ब्रमः। किन्तु ब्रवीषीति तदुच्यते । . किन्वित्यादि । यः पुमान् केष चिल्लक्षणान्यव. स्थितानि केषुचि दनवस्थितानि पश्यन्' येषु वस्तुषु लक्षणानां भावं विद्यमानतां न पश्यति स तानि वस्तु नि लक्षणाभावेन तेन प्रतिपद्यते ऽनुमीयते तानि वस्तनि तल्लक्षणाभावस्य प्रमेयाणि भवन्ति । इति लक्षणावस्थित वस्व पेक्षया खल्वभाव स्य सिवेरन्यलक्ष. णोपपत्तेरिति हेतु हेतुरिति ॥ मागुत्पत्तेरभावोपपत्तेश्च ॥ शूत्र स्थास्यभाष्यम् । अभावतं खलु भवति । प्राक्चोत्पत्तेरविद्यमानता । उत्पन्वस्य चात्मनो हानादविद्यमानता। तवालक्षितेषु वासःसु प्रा. गुत्पत्तेरविद्यमानतालक्षणो लक्षणानामभावो नेतर इति ॥ भाष्यस्यास्यानुव्याख्यानम् । अन्यलक्षणोप पत्तैरिति वचनेन वैलक्षण्यं वस्तू नामभावोदर्शितः । लक्षितेष्व. For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy