________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
लक्षणलक्षितत्वादलक्षितानामित्याधुकरूपेण । ल. दितेव्वलक्षिताना लक्षणाभाव एव वैलक्षण्यं तदेकैनोदाहरणेनान्योन्याऽभावात्यन्ताभावौ द्वौ प्रदर्शितौ। अलक्षितानां वाससा लक्षणतोवैलण्यं पृथकत्वं नाम गुणो लक्षितेषु वासःसु ॥ पृथमन्यदित्यनर्थतन्तरमिति कणादसूत्रम् । पृथक्त्वं स्वादसंयोगो लक्षण्य मने कतेति चरकेपोकम।
तथा च । लचितेष वासःखलचितानां वासमो लक्षणानि न सन्तीत्यत्यन्ताभावः । सचापीह पृथक्त्वम् । वाससा ह्य लक्षितानां तल्लक्षणैः सम्बन्धः समवायः स खल्बटथग्मावः सम्यग्योगायटथक्त्वविपर्ययो मेल को भावः । तेषामलचितवासोतक्षणानां लक्षितवासःसु तत्समवाय सम्बन्ध प्रतिषेध एक समवायविपर्यायस्खयोगाख्यः पृथक्त्वमेवेति । इत्येवं हावभावावुपपाद्य प्रागभाव उपपाद्यते।
मागमत्तेरभावोपपत्तेश्चेति । नन्वेवमस्व न्योन्याभावात्यन्ताभावयोवस्तुभूतयोः प्रमेय सिद्धिः पाभ्यामन्यौचाभावौ प्रामभाव सौ प्रागुत्पत्तेर्भावानामुतपन्नानामुत्तरकालञ्चदृश्यते तयोः प्रामेयं कथं सिद्यः तीत्यत पाह। __ भाष्यम् । अभाववैतमित्यादि। हैतं हितया
For Private And Personal Use Only