________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
स्वतस्थानम्।
पर्यन्तवं शरीरस्य नतु केशनखादिपर्यन्तत्व न हि के शेऽस्ति त्वगित्याई चैतन्यस्य तत्रानुपलब्धः । शरीरगुणवैधाच न बुट्विः शरीर गुणः । वहिरिन्द्रियवेद्यो हि शरीरगुणो बुट्विस्वभ्यन्तरेन्द्रियवेद्येतिस्फुटं तयो वैधय॑म् । __ अथ रूपादीनां शरीरगुणानामितरवैधयं रूपं हि तेजसो गुरुत्वादयो जलादेरिति चेन्न वहिरिन्द्रियग्राह्यत्वसाधर्म्यात्तु शरोरगुणानामवैधादिति। एतेन बुर्बुिट्विजन्याविच्छाद्देषौ तज्जन्ये प्रवृत्तिनिवृत्ती तज्जन्ये च सुखदुःखे चैते गुणा न ঘীর ল ব ঘাৰীমিম শীলকিন্তু লৰা অনধি वर्तन्ते कित्वात्मन्येव तल्लिङ्गत्वावर्तन्ते इति पर्यवसितम् । प्रत्नानुभवसित युक्तिसिव च दृश्यते य. थिन् शरीरप्रदेशे भवति न वा भवति व्रणादि व्या. विस्त छरीरप्रदेश एव दुःखं सुखं वेति लोकेऽपि प्र. भाषते स स एव गाबप्रदेशो व्यथते न व्यथते इति। जम्वेवं तदैव स्माद्यदि सुखसंज्ञकमारोग्यं विकारो दुःखमेवत्विति स्वीक्रियते न सुखमारोवं दुःख व्याधिरिति मन्यामहे मन्याम हेतु विकारो पातु बै. सम्यं साम्यं प्रकृतिरुच्यते इति तयोरारोग्यरोगयोः पलं सुखदुःखमिति धातुवैषम्यरूपव्याधीनां धातु.
For Private And Personal Use Only