________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता।
निर्विकारः परस्वात्मा सत्वभतगुणेन्द्रियैः। चैतन्य कारणं नित्योदृष्टा पश्यति हि क्रिया। साम्यरूपारोग्याणाञ्चायो भवतु शरीरं सत्त्वसंजवेति तयोः फले सुखदुःखे त्वात्मनि वर्तते चानुभयेतेचात्म नैवेति तथा सुखानामित्यत्र सुखानां सुखहे तंधातुसाम्यानामिति व्याख्येयमिति यदुच्यतेतवाह। मनु च सुखदुःखतट्वेतुधातुसाम्यवैषम्यात्मकारोग्य रोगाश्रयत्वे सत्त्वशरीरयोः सत्त्वमात्मा शरीरश्चेत्यत्र राशिपुरुषे प्रात्महणं निष्फलमित्याशङ्कानिरासार्थचाह ।
निर्विकार इत्यादि। परस्तु सत्त्व शरीराभ्यां शेषप्रात्माविकारान्निर्गतः इति :निर्विकारः । कथं दुःखमात्मगुणः स्यादिति मनः शरीरगुण एवेति य. दीह विकारो धातुवैषम्यं तस्मान्निर्गत प्रात्मत्युच्यते ताई अस्तु विकारो धातुवैषम्यं तच्च स्वरूपतो वा गु. णतो वा कम्मतो का स्वरूपगुण कम्मतो वा बृदिर्हामश्चेति इयं तत्त्वात्मनों नास्ति तुशब्दस्य भिन्न क्रमत्वात्। हि यथात् परः शरीरसत्त्वाम्यां भिन्नः शरीरं हि पञ्चमहाभूतविकारात्मकं सत्त्वन्तु सत्त्वगुणवहुलविगुणात्मकमात्मा तु न तथाभूतः परन्तु समविपलक्षणश्चित्सम्प्रसादः क्षेत्र स्तम्मानिर्विकार
For Private And Personal Use Only