________________
Shri Mahavir Jain Aradhana Kendra
www
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२३५
इस्य ज्ञानवत एवात्मन इछाहेषहं तुकत्वादारम्भनिहत्त्योः प्रतिनित्यो नै मनसि बुट्विः । इच्छादेषौ चात्म गुणावन्यदीयज्ञानजनितौ किमात्मनि वर्तितुं युज्यते इति प्रात्मनएव बुद्धिरात्मन एव स्वबुष्ट्विजन्याविच्छाहेषौ ताभ्याच जनितौ प्रतिनिटत्तिलक्षणप्रयत्नौ चात्मन एवेति बोध्यम्।प्रवाह चार्वाकः भारम्भनित्तिलिङ्गको हीच्छाहेषौ पार्थिवादिदेहे. ष्वपि चेष्टा चेष्टारूपप्रतिनितिमत्त्वादिच्छाद्वेषावपि वर्तते तौ जस्यैव भवत इत्यतो भौतिकदेहादिरपि जो भवतीति तन्न परदिनादिष्वारम्भनिएतिदर्श नागौतिकदेहादिप्रतिनिहत्त्योः प्रयत्नजन्यत्वादप्रयत्नत्वात् । नन्विच्छाद्देषजन्ये प्रतिनिहत्ती प्रयत्नः शारीरप्रतिनिहत्तीतु क्रिया न प्रयत्न इत्यत्र को नियम इत्यत उवाच नियमानियमौ त तविशेषकौ इति तयोरिच्छाद्देषजप्रतिनिवत्योः प्रयत्नत्वं तज्जन्यशारीरप्रवृत्तिनिवृत्त्योः क्रियात्वमित्येतयो विशेषको भेदकौ चेतनाचेतनौ नियमौ । अचेतनचेतनावनियमौ चेतने हि प्रवृत्तिनिवृत्ती प्रयत्नाख्ये अचेतने हि क्रियाख्य इति तत्प्रयत्नजनको पुनरिच्छाहेषौ चेतनस्यैव नत्वचेतनस्येति शरीरस्य मेच्छाई षौ तयोर्जनकबुड्विरपि चेतनस्यैवेति नत्व
For Private And Personal Use Only