SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता। बुट्विरात्मगुणइति चेन्न प्रात्म नव युगपन्मनसोऽपि सर्वेन्द्रियसन्निकर्षाभावाद्युगपज्ज्ञानानुत्पत्तेरिति किच विनाशकारणानुपलब्धेश्चात्मावस्थाने तन्नित्यत्वप्रसङ्गः प्रात्मा हि नित्य स्तव बुझेरवस्थाने तदाश्रयस्थात्मनो विनाशाभावेन बुट्वेविनाशकारणान्तरानुपलब्धेश्च नित्यत्वप्रसङ्ग इति क्षेत्रात्मनो बवित ए. वात्ममनोयोगेनेन्द्रियार्थसन्निकर्षादुत्पन्नस्यैन्द्रियकस्य बुधन्तरस्य नाशात् । यथा शब्दः पूर्वस्य शब्दस्थानन्तरोत्पन्नस्य शब्दान्तरस्य नाश इति । उत्तरकालबुद्ध्य त्यत्तिः पूर्वबुट्विनाशे हेतुरुपलभ्यते। अथैवमत्व नित्यत्वं मनोगुणत्वेऽपि तथात्वमस्ति वर्य गपदुत्पत्तिस्वात्मनगुणत्वेऽपि न परिहृता भवत्ये वञ्चत्त नाहैकदेशी । ज्ञानसमवेतात्म प्रदेशसन्निकर्षान्मनसः सात्त्य त्यत्तेन युगपदुत्पत्तिरिति ज्ञानं संस्कार करणं यत् तत्तु समवेतं यदात्म प्रदेशे तत्र प्रदेशे मनसः सन्निकर्षात् मतिरुत्पद्यते कथं बुट्विस्मत्योर्युगपदुत्पत्तिः सम्भवतीति न युगपदुत्पत्तिरेतावतापिबुझेरात्मगुणत्वे योगपद्यमेकत्वादात्मनोऽनेकेषु सुगपत्पत्त्यभावान्न यथा सम्भवति तथा मनोगुणत्वेऽ पीति तस्मादात्मगुणत्वस्थापनार्थ बुझेरपरयुक्तिमुवाच गौतमः।ज्ञस्येच्छाद्देषनिमित्तत्वादारमानित्योरिति। For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy