________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ALS
TIME
सूत्रस्थानम् ।
३५७ दोपनीयं विषमञ्च क्रिमिनचोदिशाते। पाण्डुरोगोपसृष्टाना मुत्तमं सव्वाच्यते ॥ लेभाणं शमयेत् पीतं मरुतच नु नो येत्। कपेत् पित्तमधोमाग मित्यस्मिन गुणसंग्रहः॥ सामान्येन मयोक्तस्तु पृथक्त्वेन प्रवक्ष्यते । वस्तौ विरेचने ऽधोभानहरणे। खेदेष्विति कुम्भी. खेदादौ प्रामाहेष मलविन्धव्याधिशु अगदेष चेति योगत एवागदभैषज्यविधी युक्त उदरेष वातादिजेषु अर्शः सु घट्सु गुल्मषु पञ्चसु कुष्ठेष्वष्टादशसु किलासिसु किलासरोगिषु पुरुषेषु अर्थात् किलासरोगेषु । एषु रोगेषु यथोपयुक्तं तदाह ।
तद्युक्तमित्यादि । उपनाहे उष्णवहलोपदे हे परिषेके अवगाइधौतादिरूपेण चकारात् पानादौ योगेष च। प्रलेपसाध्ये व्याधिमाने विहितत्वख्यापनार्थ मुपभाहे ष्विव्युकं परिषे कसाध्यव्याधि पामान्ये विहितत्वख्यापनार्थ परि केष्वित्युक्त दीपनं वतिदीपनं विषघ्नमिति केवल मेव मूत्रं विनाष्ट्रव्यान्तरयोगेन विषहर तेनागदेषु यौगिकत्वेनोक्त त्वेऽपि न मौनरु कम्। क्रिमिन्नमिति प्रभावात् कटुत्वादा। पाण्डु
For Private And Personal Use Only