________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१७६
चरकसंहिता।
रम्भकत्वं च खादीनां सम्भाव्यते। काला दशोनिगुण योश्च कार्यारम्भे सक्रियवावादिक्रियया शेवैः सह संथोगे तदाय्यादिक्रिययोपचरितक्रियावत्त्वबत् खादिगुणोपचरितगुणवत्त्वञ्च न प्राप्यते । तस्मात् तदुपचरितमुणवत्त्वेन कार्यत्वेन परिणामार्थं गुणा इति पदम् । पाश्रिता इति पदेन कार्यारम्भ गुणकर्मणामप्राधान्य · ख्यापितं द्रव्यस्य द्रव्यात्मक मुत्तरिम्भे समवायिकारणत्वं ख्यापितं न तु गुण करिम्भकत्वमिति । समवायीत्युक्त्या कार्यानारम्भकाणां कर्मगुणवतां तत्कायेंद्र व्यत्वं व्यवच्छिन्नम्। यथा घटादिकार्यस्ख नात्मा मनश्च द्रव्यं कर्मगुणाश्रयोऽपि न घटारम्मे घटस्य समवायिकारणमात्मामनश्चास्ति । इत्येवं तुल्य कार्य करत्वं कार्य गुणकम्माश्रयसमवायि कारणत्वं खादीनां नवानां सामान्यं तथाविधसमवायो वा। पुरुषाणातानि तुल्प निमित्तकत्वसामान्यानि। की च राणाश्च यत्राश्रितास्तत् समवायिकारणं यद्भवति तदद्रव्यं तस्य कार्यस्थेत्यर्थः । परत्वाद्याश्रया अपि शब्दा. ट्यो गुणा न कश्रियास्तेन शब्दादीनां द्रव्य त्वबारणाय कर्मेति पदम् । एवं कर्मापि परत्वाद्याश्रय समवायि कारणं भवदपि न कर्माश्रय इति । काल
For Private And Personal Use Only