________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
१७५
समवायप्रतियोगिरूपं तयोर्मध्य त्वेकसादपर विशेभवति। यत्रेत्यादि। कर्म गणा यत्राश्रितास्तदूयद्यस्य कार्य स्थारम्भे कर्म गुणाश्रयीभूतं सत् ममवा. थिकारणं तक्रियया विक्रियमाणं कार्यरूपेण परिणामि भवति ततस्य द्रव्यं नाम कारणं भवति । तद्यथा। सत्त्वात्मशरीरेति वयात्म के पुरुषे खल्वारबमाणे वायुतेजोजलभममनसा क्रियाभिः सबैषां नवानां संयोगे तत्तक्रियाभिरुपचरितक्रियावन्त आकाशात्मदिककाला भवन्तो वावादिभिः मह मिलित्वा तत्तत्पुरुषरूपेण परिणमन्त एव मवैव तस्य पुरुषस्य समवायिकारणानि भवन्तीति खादीन्यात्मा मन: कालो दिक्चेति नवैव पुरुषस्य ट्रव्याणि द्रुतिक्रियया यदूपान्तरेण यत्परिणामि तत् भमवायिकारणं तस्य कार्यस्य तद्रव्यं नामकारणमिति योगरूढ़मिदं बोध्यम् ।। कार्यारम्भकाणां कार्य त्वेन परिणमने खख कर्मव हेतुरिति ख्यापितं न हि स्वस्खक्रियां विना परस्परं संयोगः स्यात् तत्संयोगाधीनश्च तद्व्यगुणानां परस्परं समवायः कर्मणाञ्च परस्परं समवायच स्यात् तत्तद्रपेण परिणामश्च लभ्यते। गुणानुक्तौ तत्तत्काारम्भे खादीनां प्राधान्यं न ख्याप्यते गुणा
For Private And Personal Use Only