________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१७४
चरकसंहिता।
राणाः कर्म राणा न तु कर्म वा गुणा वा तेन परस्वादिगुणानां कर्मणा सहितत्वासहितवखभावेन समवायिकारणत्वेऽपि तदाश्रयत्वेन न द्रव्यत्वं कर्मरहितत्वं कर्मसहितत्त्वमावखभावगुणरहितत्वं कर्मवतामेव कर्मसहितत्वखभावगुणवत्त्वं नत्वन्यस्येति ख्यापितं भवति । ___ तथा च शब्दादीनां गुबादीनां बुद्धेः प्रयत्नान्तानाञ्च गुणानां कर्मण्यत्तित्वात् कर्मरहितत्वमात्रखभावानां कर्मरहितानामात्रयत्वं खात्म का. लदिशाश्चौपचारिक कर्मवत्वेन शब्दाद्याश्रयत्वम् । कर्मसहितत्वासहितत्वसभावानां परत्वादौनान्तु द्रव्य गुणा दषु सर्ववैव वृत्तिर्न च सा नियम्यत इति कारणं कारयति क्रियाहेतुः कारणं येन विना यन्त्र भवति तस्य तसङ्गवति तच्च त्रिविधं जनकमात्र समवायिचेति तदूविविध निमित्तम् । समवायिका. रणन्तु तत् यत् खादिकं शब्दादयः कर्म च । शब्दा. दिगतपरत्वादिकं कर्मगतञ्च परस्वादिकं तदेतत् सब् यथायथं मिलित्वकत्वेन परिण मत्यत: कार्यरूपं विशिष्टापूर्वमेकं भवति तत्तत्सब तस्य कार्यस्य समवायिकारणं यथातथं भवति । सुतरां विविधं समत्रायिकारणं भवत्येक समवायानुयोगिरूपं द्वितीयं
For Private And Personal Use Only