________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
भौतिकं न कालिकं न चात्ममयं न दिङ्मयमित्यतः पृथगुक्तम् । एतदविहांसो मनो भौति कमाहुः । . अन्नमशितं वेधा विधीयते तस्य यः स्थविठो भाग स्तन्मलं यो मध्यमस्तन्मांसं योऽणिष्ठ स्तन्मनः । अन्नमयं हि सौम्यमन ति वेददर्शनात् । तन्न सा हि श्रुतिर्जातोत्तरकालमाहारांशेन मन: पो. षणवचना नत्वारम्भकवचना इति ।
अथ क्रियावद्दा गुणवहा समवायिकारणं वा द्रव्य मित्युको घटादिसमुदायस्य क्रियागुणाश्रयत्वात् स्वस्मिन् द्रव्यत्ववारणाय समवायिकारणमिति वक्तव्यं न क्रियावन्मानं द्रव्यं खात्म कालदिशाच क्रियाव त्त्वाभावात् । समवायि कारणमिति न द्रव्यं गुणानां वारणाय कर्मति। सङ्ख्यापरिमाणथक्त्वपरत्वापर त्वगुणाः द्रव्येषु गुणोषु कम्मसु च वर्तन्ते तेन गुण व व्यभिति न भवति । कमाश्रय सभवायिकारणं द्रव्यमित्य तौ कर्म शब्दे न जायमानकर्मणोप्राप्तिः खात्म काल दिक्षु क्रियावत्त्वाभावान्न तेषां द्रव्यत्वं स्यात् । गुणवत् समवायिकारणं ट्रव्य मित्युक्तौ सङ्ख्या दिगुणवत्त्वाहुण कम्मणो व्यत्वप्रसङ्गः । इत्यञ्च द्रव्यत्वं कर्मगुणाश्रयत्वसमवायि कारण त्वोभयरूपमेवेत्याहुरेके । ‘परे तु कर्मणा सहिता
For Private And Personal Use Only