________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परकसंहिता।
उक्तं होतत् कणादेन । पृथिव्यादिकार्यद्रव्यं पुनः शरीरेन्द्रिय विषय संज्ञकमिति । ___ मनु द्रव्यारब्धत्वात् कार्य द्रव्यं, सेन्द्रियं चेतनं द्रव्यं निरिन्द्रियमचेतनमित्य तम् । मनः श्रोत्रादीनि किं खादिभिरनिन्द्रिय व्यर्विजातीयान्यारभ्यन्त इति चेन्न । ममःोत्रादीनि ह्यामकार्याणि वच्यन्ते । तत्रामा प्रत्यगात्मोचते यः सूक्ष्मशरीरादिसमुदायात्मको वीजधया। स खलु मायापत्योः संयोगे:दुष्टप्रच्युतशकात वसंयोगमदुष्टगर्भाशयगतमवक्रम्यासुप्रविश्य पूर्वतरमाकाशं खस्थाकाशेन सजति ततः क्रमेण वाय्यादिना वाचादीन् सृजति सत्त्वादिना प सत्त्वादीन् कालेनाणु ना। ततः स्वकतान्येकै काधिकानि खादीनि पश्चैवभूतानि तदात्मस्थाहकारिकाणि श्रोत्रादीन्याश्रित्य शरीरेजायमानेत्वे कीभूय शारीरं थोत्रादिकं पञ्चेन्द्रियरूपेण निष्पद्यन्ते । तथा कर्मेन्द्रियाणि चाहतारिकाणि तदात्मकतमतैरारभ्यन्ते। मनचाहद्वारिकं पात्मकतै तैः सत्त्वादिगुणैरेकैकाधिक स्त्रिभिरारभ्यते त्रिविधं सात्त्विक राजसं तामसञ्चेति तहिसरेणात वच्यते । इत्येवं भौतिकत्वाहशेन्द्रियाणि प्रकृतिभत द्रव्यनिर्देश नि. र्दिष्टानि म कृतानि । मनस्तु कार्य द्रव्यमपि न
For Private And Personal Use Only