________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२३२
परकसंहिता
दुःखानां योगा दृष्टश्चतुर्विधः । सन्तीन्द्रियाणि स. न्त्यर्था योगो न च न चारित रुक। न सुख कारणं तस्माद्योग एव चतुर्विध इति।
अवार्य भावः प्रतिमन्धयः । यस्मानिया:योगायोगातियोगयुक्तकालबुड्वीन्द्रियार्थ कयामिथ्यायोगादियुक्तबुट्विहेतुकत्वान्मिथ्यायोगादियक्तबु. विहे तुकं दुःखं तसाच्छरीरं सत्त्वसंत्रञ्च दुःखाश्रयः । दुःखहेतुमिथ्यादियोमवययुक्तधाश्रय. वात् । तथा समयोगयुक्तबुद्धिहेतु कं यस्मात् सुखं तस्माच्छरीरं सत्त्वसंवञ्च सुखाश्रयः समयोगयुक्तधाश्रयत्वात् । तथा घटः कपालमालादीयगुणवान् तत्तगुणहेतुकपालमालाद्याश्रयत्वात्। यथा वा घटो मुद्दालुकादीयगुणहेतगुरुत्वादिगुणवान् सुरुत्वादिगुणहेतुगुरुत्वादिगुणाश्रयमहालुकाद्याश्रयत्वा दिति । नम्वेवं तदेवोपपद्यते यदि शरीरमनसर्गणो बुद्धिर्भवति नच बुद्धिः शरीरगुणो नापि मनोगुणः । कतिधापुरुषोये ह्यात्मलिङ्गत्वेन वक्ष्यमाणत्वात् । तद्यथा प्राणापानावित्यारभ्य इच्छादेषः सुखं दुःखं प्रयत्नश्चेतनातिः । बुदिः मतिरहङ्कारो लिङ्गानि परमात्मन इति । तथा गौतमेनापि । रच्छायेषप्र यत्नसुखदुःख
For Private And Personal Use Only