________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
त्याकतं स्वाभाविकं इत् पिपासाजराजन्ममरणादिवत् । समदर्शनशीलाधी मनोनियमहेतुत्वशीला
ति यथार्थस्मर्त्तव्याश्रयरूपास्म तिस्ताश्च बुट्विसंज्ञास्तत् समयोगः कर्तव्याकर्तव्य हिताहितमित्येतद्रपेष ज्ञानं धीसमयोगः । विषयप्रबलचित्तस्य विषये नियतो योगो तिसमयोगः । स्मर्तव्यस्य तत्त्वतो ज्ञानाय स्मर्त्तव्ये योगः स्मतिसमयोग इति बुद्धिसमयोगः । तस्माद्दाङ्मनःशरीराणां सम्यक् प्रत्ति भवति। यद्वक्तव्यत्वेनाचितं तहदतीति वाक्समयोगः। यञ्चिन्त्यत्वेनोचितं तच्चिन्तते मन इति मनःसमयोगः। यच्चेष्टितव्य तयोचितं तच्छरीरं चेष्टते इति शरीरसमयोगइति । एवं श्रोत्रं शक्त्यनुरूपमर्थ शब्दं यच्छयोति स शब्दसमयोगः। स्पर्शनं तथाभूतं स्पर्श यत्स्पेशति स स्पर्शसमयोगः । चक्षुश्च यत्तथारूपं प. श्यति तद्रूपसमयोगः।रसनं यत्तादृशं रसमाखदते स रससमयोगः गन्धं च तादृशं घ्राणं जिघ्रति स प्राणसमयोग रति मनोवाक्कायसम्भूतं सुखं तेभ्यो योगेभ्यो जायते। इति कतिधापुरुषीयेऽपि वक्ष्यते । वेदनानाममात्मवानामित्येते हेतवः स्मृताः । सुखहेतुर्म तस्वकः समयोगः सुदुलमः । नेन्द्रियाणि न सेवार्थाः सुखदुःखस्य हेतवः । तस्तु सुख
For Private And Personal Use Only