________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२८३
पचर्य ते मनः क्रियया अतः सा चेतनात्मलिङ्गम् मनचैतन्ये जाते मनसि स्थितो महान् प्रज्ञाविद्यादिसंज्ञो जीव प्रात्मा चेतनो भवति तेनोट्रिक्तमहता विद्या बुद्यात्मोपचर्यते ।तेन महता विबड्वोऽहमिति यदा मन्यते तदा मनसि स्थितोऽनादिरविद्याहम्मतिरूपोऽहंकार उद्रितो भवति। तक्ष्यते च शारीरे। अव्यक्ताज्जायते बुट्वि द्याहमिति मन्यते। परं खा. दीन्यहङ्कार उपादत्ते यथाक्रममिति । तेनाइकारोट्रेकेणात्मोपचर्य ते ततोऽस्मि नाशि पुरुष खवा त्मा ऽविद्यावानुच्यते संयुकमन:कियोपचरित प्रात्मा क्रियावान व प्रयत्नेन । तया त्वविद्यया यदा व्यवसायार्थ प्रवर्तते तदा स उदितोऽहङ्कारः परिणमन्मनसि बुट्विरूपेण जायते । सा बुद्धि स्त्रिधा धी धतिमतिभेदात् । त्रिविधा च विधा सात्त्विको राजसी तामसीति तया ब यात्मोपचर्यते। तेनात्मा बुट्विमानुच्यते इत्यात्मलिङ्गं बुदिरहङ्कारोपा. दाना । तया गवं करोति गोभिमानोऽहकार इत्ये कोऽर्थः । यदा सात्त्विक्या तथा व्यवस्यति तदा सा व्यवसायात्मिका: बुद्धिः ममयोगेनोच्यते । तदा च स्वर्गादिपारलौकिक धनबान्धवादिजैहिक सुखजनकं वैधं कर्माचरति यच्च यथाभतं कर्तव्यं तच्च
For Private And Personal Use Only