SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८॥ चरक संहिता तथैवाचरति। यदा राजस्या व्यवस्यति तदा सा व्य सायात्मिका बतिर्विषमयोगेनोच्यते। विषमयोगस्त्रिया मिथ्यायोगायोगातियोगाः । तैस्तु वैधर्माण्याचरति अयथावत् पारनिकाय हकानि च। ताम या च तया यदा व्यस्यति तदा सा व्यवसायात्मिका बवि विषमयोगेन। स च विधा पूर्ववत् । तैश्च वैधानि कमाण्याचरत्य यथावत् पारत्रिकाण्यैहिकानि च । एषा हि बुड्विस्त्रिधा धीरतिस्मृतिभेदात् चतुर्विधयोगेनानि त्यसु खदुःख हे. तुः । यदा सात्त्विक्याऽनया बुद्ध्या नानाविध पुण्य कमाणि कतानि परिणतानि भवन्ति फलितुं तदा येन कर्मणा मोक्षोपायेन फलन्ति तदा खल विद्यारूपा परिणमन्ती क्रमेण तामसी राजसी सा. त्विको शुड्वसात्त्विकी च भवति । तया मानसदोषरजस्तमोनाशात् शुद्धसत्त्वात्मकं मनो भवति ततो मुक्तिर्य थोतरूपेन । एवमनया बया भवत इच्छादेषौ मनसि ताभ्यां चोपचयंत घात्मा तत इच्छावान् इषवानिति लक्ष्य ते । इच्छाषाभ्यां मनसि प्रवर्त्तते निवर्तते वा कम्पाणि कर्तुमिति प्रवृत्ति निवृत्तिरूपःप्रयत्नो भनसि जात उपचर त्यात्मान. मि.नि यपयनन त्मेति लक्ष्यो । इत्येवमोप For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy