________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
२८५
चारिकबड्डीच्छाद्दषप्रयत्नवानात्मा यदा दम्पतिभ्यां जायमानो गर्भः पत्या भार्यायां जन्यते । पत्यर्यायां च जन्यत इत्येवं लोके व्यवहारातभयोः पुत्वोऽपि पितरि जीवति प्रधाने च पितुः पुत्रतया परिचीयते कदाचिन्मातुः पुत्र तयाऽपीति बुद्यादयस्तहदात्मगुणाः कैश्चिदुच्यन्ते कैश्चिन्मनोगुणाः किन्तु यथा गर्भो मातरि वर्तते तथा मनसि बुद्ध्यादयो अर्तन्ते । नैते बुद्ध्यादयो गुणा मनसो लिङ्गानि चैतन्याभावात् चैतन्यात्त्वात्मनो लिङ्गानि भवन्ति ।
वक्ष्यते चामितन्त्र । अचेतनं क्रियावच्च चेत श्वेतयिता परः। युक्तस्य मनसा तस्य निर्दिश्यन्ते विभोःक्रियाः । चेतनावानतश्चात्मा तत: कता नि. रुच्यते। अचेतनत्वाच मनः क्रियावदपि नेष्यते । इच्छाह षः सुखंदुःखं प्रयत्न चेतना तिः। बुद्धिः स्मति रहयारोलिङ्गानि परमात्मान इति । नव वञ्च द्यादयो मनसि त्वात्मतो नोत्पद्यन्ताम्। प्रात्मनस्तु खल स्वस्मिन्बेव जायन्तामिति चेत् किभुपादाना स्तदात्मनि बुद्यादयो भवन्ति नहि मह. दहकारौ वात्मनि तिष्ठतः । किन्तु मनसि वतते । उक्तं हि मनुना । उद्दव मनश्च व मनः सदसदामकम् । मनसचाप्य हङ्कारमभिमन्तारमीश्वरम् ।
नस
For Private And Personal Use Only