________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
२८७
स एव हर्षादि हेत्व ज्ञानेऽपि हर्षादिहेतावुपस्थिते हर्षादिमान् भवतोति आत्मा नित्य एतेनास्ति पुनर्भत्र इति च ख्यापितम् ।
प्रबाहु स्तिकाः । पद्मादिषु प्रबोधसम्भीलन विकारवत्तहिकारः। जातस्य हर्षादयो ये मुखविकाशादिभिर्भवद्भिरनुमीयन्ते नच ते मुखविकाशादवो हर्षादिजाहर्पादिहेत्वज्ञानावर्षाद्यसम्भवात् । किन जातस्य शिशोर्मुखादिविकाराः। यथा पद्मादीना प्रबोधसम्मील नादिविकार इति ।
तत्राहास्तिकः। नो ण शीतवर्षाकालनिमितत्वात् पञ्चात्म कविकाराणाम् । पद्मादिषु प्रबोधादिविकारवत्तविकारो न ।
कम्मत् । पञ्चात्म कविकाराणामुष्णशीतवर्षाकाल निमित्तत्वात् । पञ्चभूतात्म कपद्मविकाराणामु. ष्णादिकाल निमित्त त्वात् प्राणिनान्तु सुखादिविकारो हर्षादिनिमित्त एव न पद्माद्यप्राणिप्रयोधादिविकारवत् । तस्मात् पूर्वोक्तरूपेणात्मा नित्य इति ।
अथात्म नित्यत्वे हेत्वन्तरञ्चाह । प्रत्याहाराम्यामकतात् स्तन्या भिलाषात् । प्रेत्य मरणानन्तरं जातस्य शिशोराहाराभ्यासक तात् स्तन्याभिलाषात्। पूर्व जन्म नि यद्यदाहारः कृतस्त दाहाराभिलाषः
For Private And Personal Use Only