________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२६८
चरकसंहिता।
प्रतिनित्तिजनकः । स एवैतज्जन्मनि शिशोः खादुताजीवनयात्राक्षत्पिपासानिवृत्तिह तुतया स्मरणेन स्तन्यपानादाव भिलाष इत्यत पात्मानित्यः ।
अन नास्तिकाः । अयसोऽयस्कान्ताभिगमनवत्तदुपसर्पणम् । यथायकान्तसन्निहितस्या यसो ऽयस्कान्ताभिमुखगमनं विनाम्यासेन भवति तथा वत्सस्यापि स्तन्यपानादौ वाञ्छ या स्तनोपसर्पणमिति मतु तत्वेष्ट प्लाधनताबुयाभिसर्पणमिति ।। __ अवास्तिक आह। नान्यत्र प्ररत्त्यभावात् । अयमोऽयस्कान्त भिगमन वत्तदुपसर्पणं न ।
कस्मात् । अन्यत्र प्रवृत्त्यभावात् । जीवन यात्रा क्षत्पिपासाशान्त्यादीष्ट साधनताबुयाऽन्यत्र माटह. स्तादौ प्ररत्त्यभावात् । यदि लोष्टादेरय कान्ताभिसरणं स्यात्तदा तहत् स्तन्याभिगमनं बालानां द्रव्यस्वभावात् स्यादिति . अतएवात्मा नित्यः । ___तत्राद्धर्नास्तिकाः । ननु पूर्वजन्म नि यो विगतराग पासीत्तस्य पुनर्जन्मनि कथं स्त न्यादौ प्रवत्तिः स्यादभिलाषाभावादिति । ___तत्राह। वीतरागजन्मा दर्शनात् । विगतरागस्य पुन जन्म नास्तोति दर्शनान्नायसोऽयस्कान्ताभिगम नवत्तदुपसर्पणम् । सरागदैव पुनर्ज
For Private And Personal Use Only