________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूवास्थनम् ।
२८८
म्म नि भवतीति प्रेत्याहाराभ्यासकतस्तन्याभिलाषः ।
अलार्मास्तिकाः । सगुणद्रव्योत्पत्तिवत्तदुत्पत्तिः । यथा सगुणस्य गुणसहितस्यैवाकाशादेव टादेश्च द्रव्य स्योत्पत्ति तथा नित्यचैतन्यबुद्धिमत ए बात्मनो रागविगमेऽपि सह रागेणैव भवत्युत् पत्तिः ।
अत्रास्तिक पाह। न सङ्कल्प निमित्तत्वाद्रागादीनाम् । सगुणद्रव्योत्पत्तिवन्तदुत्पत्ति न । कस्मात् । सङ्कल्प निमितत्वाद्रागादीनाम् । अात्मनो नित्यरागादीनां कारणभूतानां नाशमन्तरेण न वाञ्छादिरूपरागादिनाशः स्याद तो वीतरागस्य जन्माभावात्। वीतरागजनस्य सन्यादौ वाच्छादयो नस्य स्तन्यादावभिलाषजनकानां रागादीनां मन:सङ्कल्पनिमित्तत्वादिति। नासिकानामात्मनो ऽनित्यत्ववाद निरासे सतित्वात्मनो नितमत्वे मिड्वे चेयमाशङ्गा भवति । निविकारः परस्त्वात्मेति यदुक्त तह :खरूपविकाराभावे कथमात्मनो लिङ्गानि ज्ञानेच्छाद्देषसुखदुःखानि भवन्ति । बधादिसमयोगात् सुखं बद्यादिविषमयोगाहःखमिति सत्त्वशरीराश्रये सुखदुःखे प्रारोग्या नारोग्ये पूर्वमभिहिते। यदि दुःखमपि बुधादि. विषमयोगै रात्मन एव जायते इत्यात्मगुण एव सुख
२५
For Private And Personal Use Only